SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कर्मा प्रज्ञापना- नद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं १ प्रज्ञापयाः मल- तुल्यानि, समानपरिणामत्वात् , ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योद्धे यानि संयमस्था- नापदे कय० वृत्तौ. नानि तानि परिहारविशुद्धिकयोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमा-18 णानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात् , तत ऊर्ध्व यानि संख्यातीतानि संयमस्थानानि नार्यजा त्याद्यार्य तानि सूक्ष्मसंपराययथाख्यातचारित्रयोग्यानि, उक्तं च-"तुला जहन्नठाणे संजमठाणाणि पढमबिइयाणं । तत्तो मनुष्यसूत्र असंखलोए गंतुं परिहारियहाणा ॥१॥ तेऽवि असंखा लोगा अविरुद्धा चेव पढमबिइयाणं । उवरिंपि तउ असं ३७ खा संजमठाणा उ दोण्हपि ॥२॥” तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः खकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्त्यनन्तरमन्येष्वपि चारित्रेषु संभवात्, तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्तं च-"संहाणे पडिवत्ती अन्नेसुवि होज पुवपडिवन्नो । तेसुवि वट्टन्तो सो तीतनयं पप्प बुचति उ ॥१॥३॥" ॥६ १ तुल्यानि जघन्यस्थाने संयमस्थानानि प्रथमद्वितीययोः । ततोऽसंख्यलोकान् गत्वा परिहारिकस्थानानि ॥ १॥ तान्यपि असंख्या लोका | अविरुद्धा एव प्रथमद्वितीययोः । उपर्यपि ततोऽसंख्येयानि संयमस्थानानि द्वयोस्तु ॥ २॥ २ स्वस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिSपन्नः । तेष्वपि वर्तमानः सोऽतीतनयं प्राप्योच्यते तु ॥ १॥ ॥” तत्र पन्नो विवश्यमानस्यातीत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy