________________
प्रज्ञापनाया: मलया वृत्ती.
॥३०१॥
PASSOS9999
जहासुए भणियं । आउस्सेहपमाणगुलाण एकेणवि न जुत्त॥२॥"[लक्षेष्वेकविंशती सातिरेकेषु पुष्कराधै। उदये प्रेक्ष
१५इन्द्रिन्ते नराः सूर्य उत्कृष्टे दिवसे ॥१॥ नयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुते भणितं । आत्मोत्सेधप्रमाणाड-18
यपदे
उद्देशः १ लानामेकेनापि न युक्तं ॥२॥] सत्यमेतत् , केवलमिदं सूत्रं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषयं, ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः, कथमेवंविधोऽर्थोऽवसीयते इति चेत् ?, उच्यते, पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियो, न यथाऽक्षरमात्रसन्निवेशं, पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य कचित्सङ्क्षिसस्याप्यर्थस्य महता विस्तरेण क्वचि-10 द्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः खमतियथावस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र-"ज | जह भणियं सुत्ते तहेव जइ तं वियालणा नत्थि । किं कालियाणुओगो दिट्टो दिटिप्पहाणेहिं ॥१॥” [यद्यथा भणितं सूत्रे तथैव यदि तद्विचालना नास्ति । किं कालिकानुयोगो दृष्टः प्रधानदृष्टिभिः ॥१] तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः, आह च भाष्यकृत्-"सुत्ताभिप्पाओऽयं पयासणिजे तयं नउ पयासे । वक्खाजाउ विसेसो नहि संदेहादलक्खणया ॥१॥" इति [ सूत्राभिप्रायोऽयं प्रकाशनीये तकत् नतु प्रकाशके । व्याख्यानाद्विशेषो नैव संदेहादलक्षणता ॥१॥] तथा घ्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्य |
॥३०॥ आगतान् अच्छिन्नान्-द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दन्ति न परत आगतान् , परत आगतानां मन्दपरिणा
2002020908080900ds:
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org