________________
99999999999
मत्वभावात् ,घाणेन्द्रियादीनां च तथारूपाणामपि [दूरागतानां गन्धादिरूपाणामपि तेषां परिच्छेदं कर्तुमशक्यत्वात् , आह च भाष्यकृत्-“बारसहिंतो सोत्तं सेसाणं नवहि जोयणेहिंतो। गिण्हंति पत्तमत्थं एत्तो परतो न गिण्हति ॥१॥ दवाण मंदपरिणामियाएँ परतो न इंदियबलंपि" इति [द्वादशभ्यः श्रोत्रं शेषाणां नवभ्यो योजनेभ्यः। गृहन्ति प्राप्तमर्थ अस्मात् परतो न गृहन्ति ॥१॥ द्रव्याणां मन्दपरिणामितया परतो नेन्द्रियबलमपि] । इन्द्रियविषयाधिकारे इदमपि सूत्रम्
अणगारस्सणं भंते ! भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुहमा णं ते पोग्गला पण्णत्ता समणाउसो! सर्व लोगंपि य णं ते ओगाहित्ता णं चिट्ठति ?, हंता! गो०! अणगारस्स भावियप्पणो मारणातियसमुग्घाएणं समोहयस्स जे चरमा णिजरापोग्गला सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो! सवं लोगपि य णं
ओगाहित्ता णं चिट्ठति । छउमत्थे णं भंते ! मणसे तेसिं णिज्जरापोग्गलाणं किं आणत्तं वा नाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति ?, गो०! णो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि आणत्तं वा णाणत्वं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ, देवेवि य णं अत्थेगतिए जे णं तेसिं निजरापोग्गलाणं नो किंचि आणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति, से तेणटेणं गो० ! एवं वुच्चति-छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं नो किंचि आणतं वा
Jain Education International
For Personal & Private Use Only
www
b
rary.org