________________
विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, तेभ्यस्तिर्यग्लोकवर्तिनोऽसोयगुणाः, उक्तक्षेत्रद्विकात्तिर्यग्लोकक्षेत्रस्थासङ्ग्येयगुणत्वात् , तेभ्यस्त्रैलोक्ये-त्रिलोकसंस्पर्शिनोऽसङ्ख्येयगुणाः, इह ये केवले ऊर्द्वलोकेऽधोलोके तिर्यग्लोके वा वर्तन्ते ये च विग्रहगत्या ऊ लोकतिर्यग्लोको स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान्
स्पृशन्ति ते परिग्राह्याः, सूत्रस्य विशेषविषयत्वात् , ते च तिर्यग्लोकवर्तिभ्योऽसङ्ख्येयगुणा एव, कथमिति चेत्, 1 उच्यते, इह बहवः प्रतिसमयमूर्द्धलोकेऽधोलोके च सूक्ष्मनिगोदा उद्वर्त्तन्ते, ये तु तिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा
उद्वर्त्तन्ते अर्थादधोलोके ऊर्द्धलोके वा केचित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते ततो न ते लोकत्रयसंस्पर्थिन इति नाधिकृतसूत्रविषयाः, तत्रो लोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्त्तमानानां मध्ये केचित् खस्थाने एवोढलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसत्येयगुणा अधोलोकगता ऊर्द्धलोके ऊलोकगता अधोलोके समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसङ्ख्येयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्नाः लभ्यन्ते इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-प्रागुक्तमिदमत्रवर पर्याप्तद्वारे-“सवत्थोवा जीवा नोपजत्तानोअपजत्ता अपजत्ता अनंतगुणा पजत्ता संखेजगुणा" इति, त नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सङ्ख्येयगुणा एव नासङ्ख्येयगुणा नाप्यनन्तगुणाः, ते चापर्याप्सा बहवोऽन्तरगतो वर्तमाना लभ्यन्ते इति, तेभ्य ऊईलोके-ऊईलोकावस्थिता असङ्ख्येयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात् , असञ्ज-11
Tween9920000
299999
Jan.२५
For Personal & Private Use Only
brary.org