________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥१४५॥
याना च भागानामुद्वर्त्तनायाश्च संभवात्, तेभ्योऽधोलोके - अधोलोकवर्त्तिनो विशेषाधिकाः ऊर्द्धलोकक्षेत्रादधो| लोकक्षेत्रस्य विशेषाधिकत्वात् । तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्, इदानीं चतुर्गतिदण्डकक्रमेण तदभिधित्सुः प्रथमतो नैरयिकाणामाह
खेत्ताणुवाएणं सवत्थोवा नेरइया तेलोक्के अहोलोयतिरियलोए असंखेजगुणा, अहोलोए असंखेज्जगुणा ॥ खेचाणुवाएणं सवत्थोवा तिरिक्खजोणिया उडलोयतिरियलोए अहोलोय तिरियलोए विसेसाहिया तिरियलोए असंखेज्जगुणा तेलोके असंखेज्जगुणा उडलोए असंखेज्जगुणा अहोलोए विसेसाहिया ॥ खेत्ताणुवाएणं सवत्थोवाओ तिरिक्खजोणिणीओ उड्डलोए उलो तिरियलोए असंखेज्जगुणाओ तेलोके संखेजगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ अहोलोए संखेजगुओ तिरियो संखेज्जगुणाओ || खेत्ताणुवाएणं सवत्थोवा मणुस्सा तेलोके उडलोयतिरियलोए असंखेज्जगुणा अहोलोयतिरियलोए संखेज्जगुणा उड्डुलोए संखेजगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सवत्थोवा मणुस्सीओ तेलोक्के उडलोयतिरियलोए संखेजगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ उड्डलोए संखेज्जगुणाओ अहोलो संखे गुणाओ तिरियलोए संखेज्जगुणाओ || खेत्ताणुवाएणं सङ्घत्थोवा देवा उडलोए उडलोयतिरियलोए असंखेजगुणा तेलो संखेज्जगुणा अहोलोयतिरियलोए संखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवा
Jain Education International
For Personal & Private Use Only
३ अल्प
बहुत्वपदे
गत्यपेक्षयाऽल्प०
सूत्रं. ८३
॥१४५॥
www.jainelibrary.org