SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ - तोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः । आह-तीर्थसिद्धातीर्थसिद्धरूपभेदद्वय एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम् ?, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थ-151 सिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति,विशेषपरिज्ञानार्थ च एष शास्त्रारम्भप्रयास इति शेषभेदोपादानम् , उपसंहारमाह-'सेत्तमित्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥ से किं तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा?,२ अणेगविहा पण्णता, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव सङिजसमयसिद्धा असजिजसमयसिद्धा अणन्तसमयसिद्धा, सेत्तं परम्परसिद्धासंसारसमावण्णजीवपण्णवणा, सेत्तं असंसारसमावण्णजीवपण्णवणा (मू०८) | अथ का सा परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनके-1 [विधा प्रज्ञप्ता, परम्परसिद्धानामनेकविधत्वात् , तदेवानेकविधत्वमाह-'तंजहे'त्यादि. 'तद्यथे'त्यनेकविधत्वोपदर्शने, 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः, ज्यादिषु तु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं,तत एतद्विशेषतो व्याचष्टे-द्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छ Jain Education a l For Personal & Private Use Only A nelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy