________________
प्रज्ञापनायाः मलयवृत्ती.
॥२२॥
9092000000000000000
ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् २ समये एकका
मन रसमय एकका१प्रज्ञापएव सन्तः सिद्धा एकसिद्धाः, 'अणेगसिद्धा' इति एकस्मिन समयेऽनेके सिद्धा अनेकसिद्धाः, अनेके चैकस्मिन्समये नापदे असिध्यन्त उत्कषेतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, यस्मादुक्तम्-"बत्तीसा अडयाला सट्टी बावत्तरी य बोद्धव्वा । चुल- नन्तरसिसीई छन्नउइ उ दुरहियमहत्तरसयं च ॥१॥" अस्या विनेयजनानुग्रहाय व्याख्या-अष्टौ समयान् यावनिरन्तरमेकाद-18
द्धप्रज्ञा. यो द्वात्रिंशत्पर्यन्ताः सिध्यन्तःप्राप्यन्ते, किमुक्तं भवति ?-प्रथमे समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्सिध्य
(सू. ७) न्तःप्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत् , एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत् , ततः परमवश्यमन्तरं, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयःषष्टिपर्यन्ता निरन्तरं सिध्यन्त उत्कषेतः षट् समयान् यावदवाप्यन्ते परतोऽवश्यमन्तरं,तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः पञ्च समयान् । यावदवाप्यन्ते ततः परमन्तरं,त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरःसमयान् यावत्तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयःषण्णवतिपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतस्त्रीन समयान् यावत्परतो नियमादन्तरं, तथा
२२॥ | सप्तनवत्यादयो झुत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ परतोऽवश्यमन्तरं, तथा त्र्युत्तरशतादयोऽष्टो-15 त्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्वित्रादिसमयान् , तदेवमेकस्मिन् समये उत्कर्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org