________________
प्रज्ञापनायाः मलय० वृत्तौ.
उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं २ स्थानतायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणिआणं साणं साणं
पदे भवनअणिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवञ्चं
वासिस्थासामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनगीयवाइयतंतितलतालतुडियषणमुइंगप
नंसू.४६ हुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरति । __ 'कहिणं भंते ! भवणवासीणं देवाणं' इत्यादि, 'असीउत्तरजोयणसयसहस्सबाहलाए' इति अशीत्युत्तरं-अशीतिसहस्राधिकयोजनशतसहस्रं वाहल्यं यस्याः सा तथा तस्याः 'सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खाय' इति असुरकुमाराणां हि चतुःषष्टिशतसहस्राणि भवनानां, ततः सर्वसंख्यया यथोक्तं भवनसंख्यानं भवति, 'ते णं भवणा' इत्यादि, तानि 'ण' इति वाक्यालङ्कारे, पुंस्त्वं प्राकृतत्वात्, भवनानि बहिवृत्तानि-वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि कर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उक्किनंतरविउलगंभीरखातफलिहा' इति उत्कीर्णमिवोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं ।
॥८५॥ यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?-खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला-विस्तीर्णा
Jain Education n
www.jainelibrary.org
For Personal & Private Use Only
ational