________________
92000000000000000982920
तिसु लेसासु ण पुच्छिज्जति, एवं जहा किण्हलेसा विचारिया तहानीललेस्सा विचारेयवा, काउलेसा नेरइएहितो आरम्भ जाव वाणमंतरा, नवरं काउलेस्सा नेरइया वेदणाए जहा ओहिया । तेउलेसा णं भंते ! असुरकुमाराणं ताओ चेव पुच्छाओ, गो० ! जहेव ओहिया तहेव नवरं वेयणाए जहा जोइसिया, पुढविआउवणस्सइपंचेंदियतिरिक्खमणुस्सा जहा ओहिया तहेव भाणियत्वा, नवरं मणूसा किरियाहिं जे संजता ते पमत्ता य अपमत्ता य भाणियवा सरागवीयरागा नत्थि, वाणमंतरा तेउलेसाए जहा असुरकुमारा एवं जोइसियवेमाणियावि, सेसं तं चेव, एवं पम्हलेसावि भाणियवा, नवरं जेसि अत्थि, सुक्कलेस्सावि तहेव जेसिं अत्थि, सवं तहेव जहा ओहियाणं गमओ, नवरं पम्हलेस्ससुक्कलेस्साओ पंचेदियतिरिक्खजोणियमणूसवेमाणियाणं चेव, न सेसाणंति (सूत्रं २१३) । पन्नवणाए भगवईए लेस्साए पढमो उद्देसओ समत्तो।।
'सलेसा णं भंते ! नेरइया' इत्यादि, यथा अनन्तरमौधिको-विशेषणरहितःप्राक् गम उक्तस्तथा सलेश्यगमोऽपि| निरवशेषो वक्तव्यः यावद्वैमानिकाः-वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य क्वचिदप्यभावात् ॥ अधुना लेश्याभेदकृष्णादिविशेषितान् पडू दण्डकानाहारादिपदैर्बिभणिषुराह-'कण्हलेसा णं भंते! नेरइया' इत्यादि, यथा औधिका-विशेषणरहिताः आहारशरीरोच्छ्रासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यैर्नवभिः पदैः प्राग नैरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः, नवरं वेदनापदे नैरयिका एवं वक्तव्याः-'माइमिच्छदिट्ठीउववनगा य अमायिसम्मदिट्टीउववन्नगाय' इति, न चौषिकसूत्रे इव 'सन्निभूया य' इति, कस्मादिति चेद्, उच्यते,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org