SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना |भावः, यस्मात् महास्कन्धा एव त्रैलोक्यव्यापिनः ते चाल्पा इति, तेभ्य ऊर्द्धलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्ति- ३ अल्पयाः मल- यंग्लोकस्य यत्सर्वोपरितनमेकप्रादेशिकं प्रतरं यच्चोर्द्धलोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्द्ध- बहुत्वपदे यवृत्ती. लोकतिर्यग्लोक उच्यते ते चानन्ताः सङ्ख्येयप्रादेशिकाः अनन्ता असङ्ख्येयप्रादेशिकाः अनन्ता अनन्तप्रादेशिकाः क्षेत्रदि-. स्कन्धाः स्पृशन्तीति द्रव्यार्थतयाऽनन्तगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, ग्भ्यां पुद्ग ॥१५८॥ क्षेत्रस्याऽऽयामविष्कम्भाभ्यां मनाए विशेषाधिकत्वात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, क्षेत्रस्थासङ्ख्येयगुणत्वात्, ते लद्रव्याभ्यऊर्द्धलोकेऽसङ्ख्येयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्द्धलोकक्षेत्रमसङ्ख्येयगुणमिति, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्द्ध ल्प.सू.९१ लोकादधोलोकस्य विशेषाधिकत्वात् , देशोनससरजप्रमाणो युद्धलोकः समधिकसप्तरजुप्रमाणस्त्वधोलोकः॥सम्प्रति दिगनुपातेनाल्पबहुत्वमाह-'दिगनुपातेन' दिगनुसारेण चिन्यमानाः पुद्गलाः सर्वस्तोकाः ऊ दिशि, इह रत्नप्रभासमभूतलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गता चतुःप्रदेशा ऊर्द्धदिग यावलोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुष्प्रदेशा यावल्लोकान्तस्ततस्तस्या विशेषाधिकत्वात् तत्र पुद्गला विशेषाधिकाः, तेभ्य उत्तरपूर्वस्यां दक्षिणपश्चिमायां च प्रत्येकमसङ्ख्येयगुणाः, स्वस्थाने तु पर-1॥१५८॥ स्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमधोलोकान्तमूद्ध लोकान्तं पर्यविसिते, तेन क्षेत्रस्यासङ्ख्येयगुणत्वात्तत्र पुद्गला असङ्ख्येयगुणाः, क्षेत्रं तु खस्थाने सममिति पुद्गला अपि खस्थाने Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy