SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ धिकत्वात् , ततः परं साकारोपयुक्तपदमपि सङ्ख्येयगुणं त्रिगुणत्वात् , शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्यापि क्वचिदभावात् ॥ तदेवं गतं बन्धद्वारम् , इदानीं पुद्गलद्वारमाहखित्ताणुवाएणं सत्वत्थोवा पुग्गला तेलोक्के उड्डलोयतिरियलोए अणंतगुणा अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया ॥ दिसाणुवाएणं सव्वत्थोवा पुग्गला उडदिसाए अहोलोए विसेसाहिया उत्तरपुरच्छिमेणं दाहिणपञ्चत्थिमेण य दोवि तुल्ला असंखिजगुणा दाहिणपुरच्छिमेण उत्तरपञ्चत्थिमेण य दोवि विसेसाहिया पुरच्छिमेणं असंखिजगुणा पञ्चत्थिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया ॥ खित्ताणुवाएणं सवत्थोवाई दवाई तेलोके उड्डलोयतिरियलोए अणंतगुणाई अहोलोयतिरियलोए विसेसाहियाई उडलोए असंखिजगुणाई अहोलोए अणंतगुणाई तिरियलोए संखिजगुणाई ॥ दिसाणुवाएणं सवत्थोवाइं दवाई अहोदिसाए उड्ढदिसाए अणंतगुणाई उत्तरपुरच्छिमेणं दाहिणपच्चत्थिमेण य दोवि तुल्लाई असंखिजगुणाई दाहिणपुरच्छिमेणं उत्तरपञ्चत्थिमेण य दोवि तुल्लाई विसेसाहियाई पुरच्छिमेणं असंखिजगुणाई पचत्थिमेणं विसेसाहियाई दाहिणेणं विसेसाहियाई उत्तरेणं विसेसाहियाई (मू० ९१) इदमल्पबहुत्वं पुदलानां द्रव्यार्थत्वमङ्गीकृत्य व्याख्येयं, तथासम्प्रदायात्, तत्र 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलास्त्रलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलोक्यव्यापीनि पुद्गलद्रव्याणीति DOOO00000000000000000 JainEducationaidional For Personal & Private Use Only mimjainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy