SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना पली उपर्यधोभावेन न्यस्येते, तत्रोपरितन्या पत्रावायुःकर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रि-18| ३ अल्पयाः मल- योपयुक्ताः अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते, तस्या अधस्तन्यां पङ्को तेषामेव पदानामधस्तात् यथासङ्ख्यमायुर- बहुत्वपदे यवृत्ती. बन्धकाः पर्याप्ता जागरा असमवहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः । स्थापना चेयं आयुर्ब न्धकाद्य॥१५७|| आयुर्बन्धकाः १ अपर्याप्ताः २ सुप्ताः ४ समवहताः ८ सातवेदकाः १६ इन्द्रियोपयुक्ताः ३२ अनाकारोपयुक्ताः ६४ ल्प०सू९० आयुरबन्धकाः २५५ पर्याप्ताः २५४ जागराः २५२ असमवहताः २४८ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः २२४ साकारोपयुक्ताः १९२ अनोपरितन्यां पतौ सर्वाण्यपि पदानि सङ्ख्येयगुणानि, आयुःपदं सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायामेकः स्थाप्यते, ततः शेषपदानि किल जघन्येन सद्ध्येयेन सङ्ख्येयगुणानीति द्विगुणद्विगुणाङ्कः तेषु स्थाप्यते, तद्यथा-द्वौ चत्वारः अष्टौ षोडश द्वात्रिंशत् चतुष्पष्टिः, सर्वोऽपि जीवराशिरनन्तानन्तखरूपोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः। परिकल्प्यते, ततोऽस्माद् राशेरायुर्वन्धकादिगताः सङ्ख्याः शोधयित्वा यद्यत् शेषमवतिष्ठति तत्तदायुरबन्धकादीनां । परिमाणं स्थापयितव्यं, तद्यथा-आयुरवन्धकादिपदे द्वे शते पञ्चपञ्चाशदधिके, शेषेषु यथोक्तक्रमं द्वे शते चतुःपश्चा-18||१५७॥ & शदधिके द्वे शते द्विपञ्चाशदधिके द्वे शते अष्टाचत्वारिंशदधिके द्वे शते चत्वारिंशदधिके द्वे शते चतुर्विंशत्यधिके द्विनवत्यधिकं शतं, एवं च सत्युपरितनपङ्क्तिगतान्यनाकारोपयुक्तपर्यन्तानि पदानि सङ्ख्येयगुणानि द्विगुणद्विगुणा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy