SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय. वृत्तौ. १७लेश्यापदे उद्देशः ॥३६॥ टटटटceaeeeeeee गपुप्फरासीति वा सिंदुवारमल्लदामे इ वा सेयासोए इ वा सेयकणवीरे इ वा सेतबंधुजीवए इवा, भवेयासवे ?, गो! नो इणढे समढे, सुक्कलेसाणं एत्तो इट्टतरिया चेव मणुण्णयरिया चेव वन्नेणं पन्नत्ता, एयाओ णं भंते ! छल्लेसाओ कइसु वनेसु साहिति, गोयमा! पंचसु वनेसु साहिज्जति, तंजहा–कण्हलेसा कालए णं वन्नेणं साहि जति नीललेस्सा नीलवनेणं साहिजति काउलेस्सा काललोहिएणं वमेणं साहिज्जति तेउलेस्सा लोहिएणं बनेणं साहिजति पम्हलेस्सा हालिद्दएणं वनेणं साहिजइ सुक्कलेस्सा सुकिल्लएणं वनेणं साहिञ्जति (सूत्र २२६) 'कण्हलेसा णं भंते ! वण्णेणं केरिसिया पन्नत्ता' इत्यादि, कृष्णद्रव्यात्मिका लेश्या कृष्णलेश्या, कृष्णलेश्यायोग्यानि द्रव्याणि इत्यर्थः, तेषामेव वर्णादिसंभवात् न तु कृष्णद्रव्यजनिता भावरूपा कृष्णलेश्या, तस्या वर्णाद्ययोगात्, भदन्त ! कीदृशी वर्णेन प्रज्ञप्ता ?, भगवानाह-गौतम ! स लोकप्रसिद्धो यथानामको 'जीमूत इति वा' जीमूतोबलाहकः, स चेह प्रावृप्रारम्भसमयभावी जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसंभवात्, इतिशब्द उपमानभूतवस्तुनामपरिसमाप्तिद्योतकः, बाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यो, अञ्जनं-सौवीराजनं रत्नविशेषो वा खअनं-दीपमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कज्जलं-प्रतीतं गवलं-माहिषं शृङ्गं तदपि च उपरितनत्वग्रभागापसारणे द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , जम्बूफलं प्रतीतं, अरिष्ठकं-फलविशेषः परपुष्टः-कोकिलः भ्रमरः-चंचरिकः भ्रमरावलिः-भ्रमरपङ्किः गजकलभः-करि ॥३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy