SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ मनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पडुचेति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसंस्थितं विरूपं वा 'उपधि | प्रतीत्येति यत् यस्योपकरणं तस्य तत् चौरादिनाऽपहियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि, सम्प्रति सम्यग्दर्शनादिगुणविघातित्वेन भेदमाह-'कइविहे णं भंते' इत्यादि, अनन्तानुबन्ध्यादिशब्दार्थमने कर्मप्रकृतिपदे वक्ष्यामो, भावार्थस्त्वयं-सम्यक्त्वगुणविघातकृदनन्तानुबन्धी देशविरतिगुणविघाती अप्रत्याख्यानः सर्वविरतिगुणविघाती प्रत्याख्यानावरणः यथाख्यातचारित्रविघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेण चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः। सम्प्रत्येतेषामेव क्रोधादीनां निवृतिभेदतोऽवस्थाभेदतश्च भेदमाह कतिविधे णं भंते ! कोधे पं० १, गो० ! चउबिहे कोहे पं०, तंजहा–आभोगनिवत्तिए अणाभोगनिवत्तिए उवसंते अणुवसंते, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चत्तारि दंडगा । (सूत्रं १८९) जीवा णं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु?, गो०! चउहि ठाणेहिं अट्ठ कम्मपगडिओ चिणिंसु तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ चिणंति, गो०! चउहिं ठाणेहिं, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया । जीवा णं भंते ! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संति ?, गो! चउहि ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संति, तं०-कोहेणं माणेणं मायाए Feeeeeeeeeeeeeeesese dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy