________________
प्रज्ञापना- या: मलय० वृत्तौ.
॥३३५॥
SSSSSSSSSSSS
प्रथमतरमुत्पन्नाः अपरे पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिञ्च पञ्चदशवर्षसह-18 १७ लेश्या. स्रस्थितिषु उप्तत्तिः पुनर्युगपदिति तृतीयः, केचित् सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषी ४ पदम् विषममेव चोत्पन्ना इति चतुर्थः ॥ सम्प्रति असुरकुमारादिषु आहारादिपदनवकं विभावयिषुरिदमाह
असुरकुमारा णं भंते ! सत्वे समाहारा एवं सदेवि पुच्छा ?, गो० नो इणहे समढे, से केणद्वेणं भंते ! एवं बुच्चइ-जहा नेरइया। असुरकुमारा णं मंते ! सन्चे समकम्मा ?, गो०! णो इणहे समढे, से केण एवं वुच्चइ १, गो! असुरकुमारा दुविहा पन्नत्ता, तंजहा-पुवोववन्नगाय पच्छोववनगा य, तत्थ णं जेते पुवो० ते णं महाकम्म० तत्थ मं जे ते पच्छोववन्नमा ते गं अप्पक०, से तेणडेणं गो०! एवं वुच्चति-असुरकुमाराणो सवे समकम्मा एवं वनलेस्साए पुच्छा, तत्थ णं जे ते पुढोववभगा ते णं अविसुद्धवनतरागा तत्थ णं जे ते पच्छोववनगा ते णं विसुद्धवन्नतरागा से तेणटेणं गो०! एवं वुच्चइ-असुरकुमारा गं सवे णो समवन्ना, एवं लेस्साएवि, बेयणाए जहा नेरइया, अवसेसं जहा नेरइयाणं, एवं जाव थपियकुमारा ॥ (सूत्र २०९)
'असुरकुमारा णं भंते ! सच्चे समाहारा' इत्यादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते| असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गुलासङ्ख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतः सप्त- ॥३३५॥ हस्तप्रमाणत्वं, उत्तरवैक्रियापेक्षया तु अल्पशरीरत्वं जघन्यतोऽङ्गुलसङ्ख्येयभागमानत्वं उत्कर्षतो महाशरीरत्वं योजनलक्षमानत्वमिति, तत्रेते महाशरीरा बहुतरान् पुद्गलानाहारयस्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां हि असो
BOSSASSASSA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org