________________
299999999
संभवति प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षया ये पुद्गला बहुतरास्ते तानाहारयन्ति, बहुतरान्परिणामयन्तीत्यादिपदत्रयव्याख्यानं प्राग्वत्, तथाऽभीक्ष्णमाहारयन्ति अधीक्ष्णमुसन्ति, अत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेश्वोपर्युच्छ्सन्ति तानाश्रित्याभीक्ष्णमुच्यते, ये सातिरेकवर्षसहस्रस्वोपर्याहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्वसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाहारोच्छ्वासत्वेन पुनः पुनराहारय-| न्तीत्यादिव्यपदेशविषयत्वात्, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छृसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्वासयोस्तन्महाशरीराहारोच्छासान्तरालापेक्षया बहुतमान्तरालत्वात्, तत्र हि अन्तराले ते आहारादि न कुर्वन्ति तदन्यत्र ते कुर्वन्तीत्येवंविवक्षणान्महाशरीराणामप्याहारोच्छ्रासयोरन्तरालमस्ति किंतु तदल्पमित्यविवक्षितत्वादभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्छ्रासयोरल्पान्तरत्वं, अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मादिदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं वर्षसहस्रद्वयं पक्षद्ववंच अनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छ्वासाभिधानेनाल्पस्थितिकत्वमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अथवा लोमाहा-19 रापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकायस्थायां स्वल्पशरीरालोमाहारतो नाहारयन्ति ओजा(ज आ)हारत एवाहर
सपEEKKE
dan Education International
For Personal & Private Use Only
Hww.jainelibrary.org