________________
पदम्
प्रज्ञापना- णात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्वसन्ति अन्यदा तूच्छ्वसन्ति तत उच्यते आह- १७लेश्यायाः मल- चोच्छसन्तीति ॥ कर्मसूत्रमाह-'असुरकुमाराणं भंते ! सवे समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विपय. वृत्ती . र्यासः, नैरयिका हि पूर्वोत्पन्ना अल्पकाण उक्ता इतरे तु महाकाणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाक
र्माणः इतरेऽल्पकर्माणः, कथमिति चेद् , उच्यते, इहासुरकुमाराः खभवादुद्धृतास्तिर्यसूत्पद्यन्ते मनुष्येषु च, तिर्य॥३३६॥
क्षुत्पद्यमानाः केचिदेकेन्द्रियेषु पृथिव्यवनस्पतित्पद्यन्ते केचित् पञ्चेन्द्रियेषु, मनुष्येष्वपि चोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यन्ते न शेषेषु, षण्मासावशेषायुषश्च सन्तः पारभविकमायुर्बध्नन्ति, पारभविकायुर्वन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्वन्ति, ततः पूर्वोत्पन्ना महाकर्मतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्वनन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुषः पश्चादुत्पन्ना अपि अबद्धपारभविकायुषः स्तोककालान्तरिता ग्राह्याः, अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिबन्धेऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिकश्च महाकर्मतर एव भवति । ॥३३॥ वर्णसूत्रे ये ते पूर्वोत्पन्नकास्ते अविशुद्धवर्णतराः, कथमिति चेदुच्यते-एतेषां हि भवापेक्षः प्रशस्तवर्णनाम्नःशुभस्तीत्रानुभाग उदयः, सच पूर्वोत्पन्नानां प्रभूतः क्षयमुपगत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि
eeeeeeeeeees
eseeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org