________________
e
प्रज्ञापनायाः मलयवृत्ती.
॥१६॥
929082880090020297
इत्युक्तं ततः प्रतिज्ञातमेव निर्वाहयति–'सवत्थोवा गब्भवक्कंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिक-18| ३ बहुवमनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो-मनुजस्त्रियः सत्येयगुणाः, सप्तविंशतिगुणत्वात्, उक्तं क्तव्यताच-"सत्तावीसगुणा पुण मणुयाणं तदहिआ चेव” २, ताभ्यो बादरतेजाकायिका पर्याप्सा असंख्येयगुणाः, कति
पदे महापयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभा
दण्डका
सू. ९३ गवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः, बृहत्तरपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , एतदपि कथमवसेयं ? इति चेत्, उच्यते, विमानबाहुल्यात्, तथाहि-अनुत्तरदेवाना पञ्च विमानानि विमानशतं तूपरितनवेयकत्रिके प्रतिविमानं चासजयेया देवाः यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवाकाशप्रदेशराशिप्रमाणा उपरितनयकत्रिकदेवाः (संख्येयगुणाः) ५, एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः, तेभ्योऽप्युपरितनवेयकत्रिकदेवेभ्यो मध्यमवयकत्रिकदेवाः सङ्ख्येयगुणाः६ तेभ्योऽप्यधस्तनप्रैवेयकत्रिकदेवाः
॥१६॥ सङ्ख्येयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः सङ्ख्येयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सङ्ख्येयगुणाः ९, यद्यप्यारणाच्युतकल्पो समश्रेणिको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखामाव्यात् प्राचुर्येण दक्षिणस्यां दिशि 8| समुत्पद्यन्ते नोत्तरस्यां बहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः
For Personal & Private Use Only
Jain Education Intematonal
www.jainelibrary.org