SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ OPPO929290 एeeeeeeeeeeeeeera सङ्ख्येयगुणाः, तेभ्योऽपि प्राणतकल्पदेवाः सोयगुणाः १० तेभ्योऽप्यानतकल्पदेवाः सङ्ग्येयगुणाः, भावना आरणकल्पवत्कर्तव्या ११, तेभ्योऽधःसप्तमनरकपृथिव्यां नैरयिका असवेयगुणाः, श्रेण्यसबेयभागगतनभःप्रदेशराशिप्रमाणत्वात् १२, तेभ्यः षष्ठपृथिव्यां नैरयिका असङ्ख्येयगुणाः, एतच प्रागेव दिगनुपातेन नैरयिकाल्पबहुत्वचिन्तायां भावितं १३ तेभ्योऽपि सहस्रारकल्पदेवा असङ्ख्येयगुणाः, षष्ठपृथिवीनरयिकपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया सहस्रारकल्पदेवपरिमाणहेतोः श्रेण्यसङ्ख्येयभागस्य असङ्ख्येयगुणत्वात् १४ तेभ्यो महाशुक्रे कल्पे देवा असङ्ख्येयगुणाः, विमानवाहुल्यात् षट्र सहस्राणि विमानानां सहस्रारे कल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यचाधोऽधोविमान-18 वासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्वोपरितनोपरितनविमानवासिनः तत् सहस्रारदेवेभ्यो महाशुक्रकल्प-18 देवा असल्येयगुणाः १५ तेभ्योऽपि पञ्चमधूमप्रभाभिधाननरकपृथिव्यां नैरयिका असोयगुणाः, बृहत्तमश्रेण्यसमेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् १६ तेभ्योऽपि लान्तककल्पे देवा असोयगुणाः, अतिबृहत्तमश्रेण्यसवेयभागगतनभःप्रदेशराशिप्रमाणत्वात् १७ तेभ्योऽपि चतुर्थी पङ्कप्रभायां पृथिव्यां नैरयिका असल्येयगुणाः, युक्तिः प्रागिव भावनीया १८ तेभ्योऽपि ब्रह्मलोककल्पे देवा असङ्ख्येयगुणाः, युक्तिः प्रागुक्तैव १९ तेभ्योऽपि तृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः २० तेभ्योऽपि माहेन्द्र कल्पे देवा असङ्ख्येयगुणाः २१ तेभ्योऽपि सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव २२ तेभ्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैर 2998admaa Jain Education Intemanona For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy