________________
प्रज्ञापनायाः मलयवृत्ती.
॥१६४॥
यिका असङ्ख्येयगुणाः २३, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं खस्थाने चिन्त्य
३ बहुवमानाः सर्वेऽपिघनीकृतलोकश्रेण्यसयेयभागवर्तिनमःप्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसयेयभागोऽसङ्ख्येय
कव्यताभेदभिन्नः तत इत्थमसङ्ख्येयगुणतया अल्पबहुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः पदे महासंमूछिममनुष्या असङ्ख्येयगुणाः २४ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन दण्डका गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्ख्येयगुणाः यतो घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूछिममनुष्येभ्योऽसङ्ख्येयगुणाः २५, तेभ्य ईशानकल्पे देव्यः सङ्ख्येय
गुणाः, द्वात्रिंशद्गुणत्वात् “बत्तीसगुणा बत्तीसरूवअहिआउ होन्ति देवीओ" इति वचनात् २६, ताभ्यः सौधर्मे |कल्पे देवाः सङ्ख्येयगुणाः, तत्र विमानबाहुल्यात् , तथाहि-तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत-18
१ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीये वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिस्तावत्प्रमाणानि खंडानि यावन्त्येकस्यामेव प्रादेशिक्यां श्रेणौ भवंति तावत्प्रमाणस्तेभ्य ईशाने कल्पे देवा असंख्येयगुणाः यतोऽङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि
॥१६॥ [द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणास घनीकृतस्य लोकस्यैकप्रादेशिकीषु यावंतो नभःप्रदेशा४ास्तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः प्र०
90000000000000020200
dain Education International
For Personal & Private Use Only
www.jainelibrary.org