SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ eteseseeeeeeeeeeeeeee बायरवणस्सइकाइया पज्जत्तगा अणंतगुणा ७७ बायरपजता विसेसाहिआ ७८ बायरवणस्सइकाइया अपज्जत्तगा असखिज्जगुणा ७९ बायरअपज्जत्तगा विसेसाहिआ-८० बायरा विसेसाहिआ ८१ सुहुमवणस्सइकाइया अपज्जत्तया असेखिज्जगुणा ८२ सुहुमअपजत्तया विसेसाहिया ८३ सुहमवणस्सइकाइया पज्जत्तया संखिजगुणा ८४ सुहुमपज्जत्तया विसेसाहिआ ८५ मुहमा विसेसाहिया ८६ भवसिद्धिया विसेसाहिया ८७निगोयजीवा विसेसाहिया ८८ वणस्सइजावा विसेसाहिआ ८९ एगिदिया विसेसाहिया ९०तिरिक्खजोणिया विसेसाहिया ९१ मिच्छादिट्ठी विसेसाहिआ ९२ अविरया विसेसाहिया ९३ सकसाई विसेसाहिआ ९४ छउमत्था विसेसाहिआ ९५ सजोगी विसेसाहिआ ९६ संसारत्था विससाहिआ ९७ सबजीवा विसेसाहिआ ९८॥ (मू०९३)॥ पन्नवणाए भगवईए बहवत्तवयपयं समत्तं । तइयं पयं समत्तं । अथ भदन्त ! सर्वजीवाल्पबहत्वं-सर्वजीवाल्पबहुत्ववक्तव्यतात्मकं महादण्डकं वर्त(ण)यिष्यामि-रचयिष्यामीति तात्पर्यार्थः, अनेन एतद् ज्ञापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भगवान गणधरः सूत्ररचनां प्रति प्रवर्तते न पुनः श्रुताभ्यासपुरःसरमिति, यद्वा एतद् ज्ञापयति-कुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छय च न प्रवर्तितव्यं, किंतु तदनुज्ञापुरःसरं, अन्यथा विनेयत्वायोगात्, विनेयस्य हि लक्षणमिदम्-'गुरोर्निवेदितात्मा यो, गुरुभावानु-| वर्तकः । मुक्त्यर्थ चेष्टते नित्यं, स विनेयः प्रकीर्तितः॥१॥"गुरुरपि यः प्रच्छनीयः स एवंरूपः-“धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥" इति, महादण्डक वर्तयिष्यामि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy