________________
जोणिप्पमुहसयसहस्साई, पजत्तगनिस्साए अपजत्तया वकमंति, जत्थ एगो तत्थ नियमा असंखेजा, से तंबादरवाउक्काइया, से तं वाउक्काइया (सू०१८) | प्रतीतं, नवरं 'पाईणवाए'इति यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः एवमपाचीनवातः दक्षिणवातः उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोवाततिर्यग्रवातावपि परिभावनीयौ, 'विदिग्वातो' यो विदिग्भ्यो वाति 'वातोद्धामः' अनवस्थितवातः वातोत्कलिका-समुद्रस्येव वातोत्कलिका 'वातमण्डली' वातोली 'उत्कलिकावात' उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रितो यो वातो 'मण्डलीकावातो' मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः समुत्थो यो वातः 'गुञ्जावातो' यो गुञ्जन्-शब्दं कुर्वन् वाति 'झञ्झावातः' सवृष्टिरशुभनिष्ठुर इत्यन्ये, 'संवर्तकवातः' तृणादिसंवर्तनखभावः 'घनवातो' घनपरिणामो रत्नप्रभापृथिव्यायधोवर्ती 'तनुवातो' विरलपरिणामो घनवातस्याधः स्थायी 'शुद्धवातो' मन्दस्तिमितो बस्तिदृत्यादिगत इत्यन्ये, ते समासओ' इत्यादि प्राग्वत्, अत्रापि सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि सप्तावसेयानि ॥ उक्ता वायुकायिकाः, सम्प्रतिवनस्पतिकायिकप्रतिपादनार्थमाह| से किं तं वणस्सइकाइया?, वणस्सइकाइया दुविहा पण्णता, तंजहा-सुहुमवणस्सइकाइया य बायरवणस्सइकाइया य (सू०१९) |से किन्तं सुहुमवणस्सइकाइया ?, २ दुविहा पण्णचा, तंजहा-पजत्तगसुहुमवणस्सइकाइया य अपज्जत्तगमुहुमवणस्सइकाइया य,
dain Education
a
l
For Personal & Private Use Only
C
inelibrary.org