SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. ॥२९॥ | सुगम, नवरमगारो-विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये 'मुर्मुर १ प्रज्ञापफुम्फकादौ भस्ममिश्रिताग्निकणरूपः 'अर्चिः' अनलाप्रतिवद्धा ज्वाला 'अलातं' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ । नापदे ते'उल्का' चुडल्ली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो-वैक्रियाशनिप्रपातः सङ्घर्षसमुत्थि जस्काय. तः-अरण्यादिकाष्ठनिर्मथनसमुद्भूतः सूर्यकान्तमणिनिसृतः-सूर्यखरकिरणसम्पर्के सूर्यकान्तमणेयः समुपजायते, 'जे (सू. १६) यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदि वायुकाय. (सू. १७) तव्याः, 'ते समासओ' इत्यादि प्राग्वत् , नवरमत्रापि सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि सप्त वेदितव्यानि ॥ उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाह से किन्तं वाउकाइया , २ दुविहा पन्नत्ता, तंजहा-सुहुमवाउकाइया य बादरवाउकाइया य । से किन्तं सुहुमवाउकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पजत्तगसुहुमवाउकाइया य अपज्जत्तगसुहमवाउकाइया य, सेत्तं सुहुमवाउकाइया । से किन्तं बादरवाउकाइया?, २ अणेगविहा पण्णत्ता, तंजहा-पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहोवाए तिरियवाए विदिसीवाए वाउभामे वाउकलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा–पञ्जत्तगाय अपजत्तगाय, तत्थ णं जे ते अपजत्तगा ते णं ॥२९॥ असंपत्ता, तत्थ णं जे ते पजत्तगा एतेसिणं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादसेणं सहस्सग्गसो विहाणाई संखेजाई Jain Educational For Personal & Private Use Only IN inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy