________________
-भेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदकं' नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामं 'उष्णोदक' खभावत एव क्वचिन्निर्झरादावुष्णपरिणामं 'क्षारोदक' ईपल्लवणखभावं यथा लाटदेशादी केषुचिदवटेषु 'खट्टोदकम्' ईषदम्लपरिणामं 'अम्लोदकं' खभावत एवाम्लपरिणाम काजिकवत् लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकं क्षीरसमुद्रे क्षोदोदकं इक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अप्कायिकाः ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, ते समासओ इत्यादि प्राग्वत्, नवरं सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि ॥ उक्ता अप्कायिकाः, सम्प्रति तेजस्कायिकान् प्रतिपिपादयिषुराह
से किं तं तेऊकाइया', २ दुविहा पन्नत्ता, तंजहा-सुहुमतेऊकाइया य बादरतेऊकाइया य । से किन्तं सुहुमतेऊकाइया ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य, सेत् सुहुमतेऊकाइया । से किं तं बादरतेऊकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इङ्गाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विजू असणी णिग्याए संघरिससमुहिए सूरकन्तमणिणिस्सिए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णता, तं०-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा एएसिणं वन्नादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई सङ्घजाई जोणिप्पमुहसयसहस्साई, पजत्तगणिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, सेत्तं बादरतेऊकाइया, से तं तेऊकाइया मू०१७
Jain Education
a
l
For Personal & Private Use Only
aniyainelibrary.org