________________
प्रज्ञापनायाः मलय. वृत्ती.
॥२८॥
ष्टवर्णादियुक्ताः सङ्ख्यातीता अपि खस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्खयेयानि १प्रज्ञापपृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मवादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए'इत्यादि, नापदे खपर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रयाऽसङ्खये
रपृथ्वी० याः-सङ्ख्यातीता अपर्याप्तकाः, उपसंहारमाह-'सेत्त'मित्यादि निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, (सू. १५) सम्प्रत्यप्रकायिकप्रतिपादनार्थमाह
| अप्काय० | . से किं तं आउक्काइया, आउक्काइया दुविहा पण्णत्ता, तंजहा-सुहुमआउक्काइया य बादरआउक्काइया य । से किं तं सुहुमआउ-16 (सू.१६) काइया, सुहुमाउका० दुविहा पन्नत्ता, तंजहा-पजत्तसुहुमआउकाइया य अपज्जत्तसुहुमआउकाइया य, सेत्तं सुहुमआउकाइया । से किं तं बादरआउकाइया ?, २ अणेगविहा पन्नत्ता, तंजहा–उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए ४ खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता तं०-पज्जतगा य अपज्जत्तगा य, तत्थ णं जे ते अपञ्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एतेसिं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिप्पमुहसयसहसाई, पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, से तं बादरआउक्कायिया, सेतं आउकाइया (मू०१६)
॥२८॥ सुगमम् , 'उस्सा' इत्यवश्यायः हः 'हिम'स्त्यानोदकं 'महिका' गर्भमासेषु सूक्ष्मवर्षः करको-घनोपलः हरतनुर्यो भुवमुद्भिद्य गोधूमाङ्कुरतृणाग्रादिषु बद्धो विन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्भवं नद्यादिगतं च, तच स्पर्शरसादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org