________________
प्रज्ञापना- सेत्तं सुहुमवणस्सइकाइया (सू० २०) से किन्तं बादरवणस्सइ० १, २ दुविहा पन्नत्ता, तंजहा-पत्तेयसरीरबादरवणस्सइ० साहा- १प्रज्ञापयाः मल
रणस० बादरवणस्सइ० (मू० २१) से किन्तं पत्तेयसरीरबादरवणस्सइकाइया ?, २ दुवालसविहा पन्नत्ता, तंजहा-रुक्खा गुच्छा नापदे वय० वृत्ती. गुम्मा लता य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१॥ (सू० २२)
नस्पति. | सुगमं यावत् ‘सेत्तं सुहुमवणस्सइकाइया,' 'से किन्त'मित्यादि, अथ के ते बादरवनस्पतिकायिकाः?, २ द्विविधाः।
(सू. १९ प्रज्ञप्ताः, तद्यथा-प्रत्येकशरीरबादरवनस्पतिकायिकाश्च साधारणशरीरवादरवनस्पतिकायिकाश्च, तत्रैकमेकं जीवं प्रति
२०-२१
|२२) गतं प्रत्येकं प्रत्येकं शरीरं येषां ते प्रत्येकशरीराः तेच ते बादरवनस्पतिकायिकाश्च प्रत्येकशरीरबादरवनस्पतिकायिकाः, चशब्दः खगतानेकभेदसूचकः, समानं-तुल्यं प्राणापानाधुपभोगं यथा भवति एवमा-समन्तादेकीभावेनानन्तानां जन्तूनां धारणं-सङ्ग्रहणं येन तत्साधारणं साधारणं शरीरं येषां ते साधारणशरीराः ते च ते बादरवनस्पतिकायिकाश्च साधारणवादरवनस्पतिकायिकाः, चशब्दोऽत्रापि स्वगतानेकभेदसूचकः । ‘से किन्त' मित्यादि, अथ के ते प्रत्येकशरीरवादरवनस्पतिकायिकाः१, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिकाः द्वादशविधाः प्रज्ञप्ताः, तद्यथा'रुक्खे'त्यादि, 'वृक्षाः' चूतादयः 'गुच्छा' वृन्ताकीप्रभृतयः 'गुल्मानि' नवमालिकाप्रभृतीनि 'लताः' चम्पकलता
॥३०॥ दादयः, इह येषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणाऽन्यच्छाखान्तरं परिस्थूरं न निगच्छति ते लता वि-18
ज्ञेयास्ते च चम्पकादय इति, 'वल्यः' कूष्माण्डीत्रपुषीप्रभृतयः, 'पर्वगा' इक्ष्वादयः, 'तृणानि' कुशजंजुकाऽर्जुनादीनि
ngoàớ ở added to
Jain Education
Linal
For Personal & Private Use Only
maginelibrary.org