SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्र. ६ Jain Ed 'वलयानि' केतकीकदल्यादीनि तेषां हि त्वचा वलयाकारेण व्यवस्थितेति, 'हरितानि' तण्डुलीयकवास्तुलप्रभृतीनि 'औषध्यः फलपाकान्ताः ते च शाल्यादयः, जले रुहन्तीति जलरुहाः - उदकाव कपनकादयः 'कुहणा' भूमिस्फोटाभिधानाः ते चाप्कायप्रभृतयः । सेकिन्तं रुक्खा १, २ दुविहा पण्णत्ता, तंजहा- एगट्टिया य बहुबीयगा य । से किं तं एगडिया १, २ अणेगविहा पन्नत्ता, तंजहा - 'णिबंबजंबुकोसंबसाल अंकुल पीलु सेलू य । सल्लइमोयइमालुय बउल पलासे करंजे य ॥ १२ ॥ पुचंजीवय रिट्ठे बिहेलए हरिडए य भिल्लाए । उंबेभरिया खीरिणि बोद्धवे धाय पियाले ॥ १३ ॥ पूइयनिंबकरओ सुण्हा तह सीसवा य असणे य । पुन्नागनागरुक्खे सीवण्णि तहा असोगे य ॥ १४ ॥ जे यावण्णे तहप्पगारा, एएसि णं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालावि पवालावि पत्ता पत्तेयजीविया पुप्फा अणेगजीविया फला एगडिया, से तं एगट्टिया । तत्र 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमतो वृक्षप्रतिपादनार्थमाह-' से किं तमित्यादि, अथ के ते वृक्षाः १, सूरिराह-वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा - एकास्थिकाश्च बहुबीजकाश्च, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, शब्दो वक्ष्यमाणखगतानेकभेदसूचकः, तथा प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तर्वर्त्तीनि बहूनि बीजानि येषां ते बहुबीजकाः, 'शेषाद्वे' ति कप्रत्ययः, अत्रापि चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः ॥ तत्रैकास्थिकप्रतिपादनार्थमाहअथ के ते एकास्थिकाः १, २ अनेकविधाः प्रज्ञताः, तद्यथा - 'णिबंबे' त्यादि गाथात्रयं तत्र निम्बाग्रजम्बुकोश For Personal & Private Use Only anelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy