SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ १ प्रज्ञापनापदे बा दरपुत्ये| कवन. (सू.२३) प्रज्ञापना- म्बाः प्रतीताः शालः-सर्जः 'अङ्कोल'त्ति अङ्कोठः प्राकृतत्वात्सूत्रे ठकारस्य लादेशः, 'अङ्कोठे ल'इति वचनात् , पीलु:या: मल- प्रतीतः शेलुः-श्लेष्मातकः सल्लकी-गजप्रिया मोचकीमालुको देशविशेषप्रतीतौ बकुल:-केसरः पलाशः-किंशुकः य० वृत्तौ. करञ्जो-नक्तमालः पुत्रजीवको-देशविशेषप्रसिद्धः अरिष्टः-पिचुमन्दः बिभीतकः-अक्षः हरीतकः-कोकणदेशप्रसिद्धः कषायबहुलः भल्लातको यस्य भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिंशपाऽशनपुन्नागनागश्रीपर्ण्यशोका लोकप्रतीताः। 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम्-एकास्थिकानां मूलान्यप्य-1 सङ्ख्येयजीवकानि-असङ्खयेयप्रत्येकशरीरजीवात्मकानि, एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला ॥ अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि यानि कन्दस्याधस्ताद् भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दास्ते च लोकप्रतीताः, स्कन्धाः स्थुडाः, त्वचः-छल्यः शाला:-शाखाः प्रवाला:-पल्लवाङ्कुराः, 'पत्ता पत्तेयजीवय'त्ति पत्राणि प्रत्येकजीविकानि-एकैकं पत्रमे(कै)केन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय'त्ति पुष्पाण्यनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात, फलान्येकास्थिकानि, उपसंहारमाह-से त्तं एगठिया' सुगम ॥ बहुबीजकप्रतिपादनार्थमाह jain Educatio n For Personal & Private Use Only M ainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy