SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ से किं तं बहुबीयगा ?, बहुबीयगा अणेगविहा पं० तं० – अस्थिय तेंदु कविद्वे अंबाडगमाउलिंग बिल्ले या । आमलग फणिस दालिम आसोठे उंबर वडे य || १५ || गोह मंदिरुक्खे पिप्परी सयरी पिलुक्खरुक्खे य । काउंबरि कुत्थंभरि बोद्धव्वा देवदाली य ॥१६॥ तिलए लउए छत्तोह सिरीस सत्तवन्न दहिवन्ने । लोद्धद्धवचंदणज्जुणणीमे कुडए कयंबे या ॥ १७॥ जे यावन्ने तहप्पगार, • एतेसि णं मूलाचि असंखेजजीविया कंदावि खंधावि सालावि पत्ता पत्तेयजीविया पुष्फा अणेगजीविया फला बहुबीयगा । से त्तं बहुवीयगा, से तं रुक्खा । अथ के ते बहुबीजकाः ?, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'अत्थिये 'त्यादि गाथात्रयं, एते च अस्थिंकतिन्दुककपित्थअम्बाडक मातुलिङ्ग बिल्वाम लँकपन सदांडिम अश्श्रत्थउदुम्बैरवर्टेन्यग्रोधनन्दिवृक्ष पिप्पलीशर्तेंरीक्षकादुम्बरिकुस्तुम्भैरिदेवदी लितिल कैलवे कच्छंत्री पगशिरीषे सप्तपर्णदधिर्षर्ण लो (द्ध) धर्वे चन्दनोंर्जुननीपॅकुटैजकदम्बैकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः, तेषामेकास्थिकत्वात्, किन्तु देशविशेषप्रसिद्धा बहुबीजका एव केचन, 'जे यावन्ने तहप्पगार' त्ति, येऽपि चान्ये तथा - प्रकाराः - एवंप्रकारास्तेऽपि च बहुवीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वक्शाखाप्रवालाः प्रत्येकमसङ्खयेयप्रत्येकशरीरजीवकाः, पत्राणि प्रत्येकजीवकानि, पुष्पाण्यनेकजीवकानि, फलानि बहुबीजकानि, उपसंहारमाहसेत्तमित्यादि निगमनद्वयं सुगमं ॥ सम्प्रति गुच्छप्रतिपादनार्थमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy