SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ५पर्याय प्रज्ञापनायाः मलय. वृत्ती. ॥२०२॥ दण्डकक्रमेण परमाणुपुद्गलादीनां पर्यायाश्चिन्तनीयाः, दण्डकक्रमश्चायं-प्रथमतः सामान्येन परमाण्वादयश्चिन्तनीयाः तदनन्तरं ते एव एकप्रदेशाधवगाढाः तत एकसमयादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततो जघन्यगुणकालकादिक्रमेण तदनन्तरं जघन्यप्रदेशा-1 दिना भेदेनेति, उक्तं च-"अणुमाइओहियाणं खेत्तादिपएससंगयाणं च । जहनाऽवगाहणाइण चेव जहन्नादिदेसाणं ॥१॥" अस्याक्षरगमनिका-प्रथमतोऽण्वादीनां-परमाण्वादीनां चिन्ता कर्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गतानां, अत्रादिशब्दात्कालभावपरिग्रहः, ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशेरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरं कालपदेशैः-एकादिसमयस्ततो भावप्रदेशैः-एकगुणकालकादिभिरिति.तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादिशब्देन मध्यमोत्कृष्टावगाहनाजघन्यमध्यमोत्कृष्टस्थितिजन्यमध्यमोत्कृष्टगुणकालकादिवर्णपरिग्रहः, ततो जघन्यादिप्रदेशानां-जघन्यप्रदेशानामत्कृष्टप्रदेशानामजघन्योत्कृष्टप्रदेशानामिति ॥ तत्र प्रथमतः क्रमेण परमाण्वादीनां चिन्तां कुर्वन्नाह-'परमाणुपोग्गलाणं भंते !' इत्यादि. स्थित्या चतःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्खये | यकालमवस्थानभावात् , कालादिवर्णपर्यायः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्याविरोधात्, ननु परमाणुरप्रदेशो गीयते ततः कथं पर्यायानन्त्याविरोधः?, पर्यायानन्ये नियमतः सप्रदेशत्वप्रसक्तेः, तदयुक्तं, वस्तु-- तत्त्वापरिज्ञानात्, परमाणुर्हि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तु कालभावाभ्यामिति, 'अपएसो ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy