SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ चैव, नवरं सट्ठाणे छट्ठाणवडिए, एवं जहा कालवन्नपज्जवाणं वत्तत्वया भणिया तहा सेसाणवि वन्नगंधरसफासाणं वत्तवया भाणियत्वा जाव अजहन्नमणुक्कौसलुक्खै सट्ठाणे छट्ठाणवडिए । सेत्तं रूविअजीवपजवा, सेतं अजीवपज्जवा । (सूत्रं १२१) इति पनवणाए भगवईए विसेसपयं समत्तं ५। 'अजीवपजवा णं' इत्यादि, 'रूविअजीवपजवा य अरूविअजीवपजवाय' इति रूपमिति उपलक्षणमेतत् गन्धरसस्प-18 संश्च विद्यन्ते येषां ते रूपिणः ते च ते अजीवाश्च रूप्यजीवाः तेषां पर्याया रूप्यजीवपर्यायाः (पुद्गलपर्याया) इत्यर्थः, तद्विपरीता अरूप्यजीवपर्यायाः, अमूर्त्ताजीवपर्याया इति भावः, 'धम्मत्थिकाए' इत्यादि, धर्मास्तिकाय इति परिपूर्णमवयवि द्रव्यं, धर्मास्तिकायस्य देशः-तस्यैवार्द्धादिरूपो विभागः, धर्मास्तिकायस्य प्रदेशाः-तस्यैव निर्विभागाःभागाः, एवं त्रिकमधर्मास्तिकाये आकाशास्तिकाये च भावनीयं, एतावता चान्योऽन्यानुगमात्मकावयवावयविखरूपं धर्मास्तिकायादिकं वस्त्विति प्रतिपादितं, दशमोऽद्धासमयः, नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमानोपन्यासः कृतः १, उच्यते, पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थः, एवमुत्तरोऽपि ग्रन्थः, आह च मूलटीकाकारः-“अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थमित्थं सूत्रोपन्यास" इति, परमार्थतस्त्वेतद्रष्टव्यं-धर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वं इत्यादि, 'ते णं भंते ! किं संखेजा' इत्यादि, ते स्कन्धादयः प्रत्येकं किं सोया असङ्ख्येया अनन्ताः १, भगवानाह-अनन्ताः , एतदेव भावयति-से केणटेणं मंते !' इत्यादि पाठसिद्धं । सम्प्रति dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy