________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२५५॥
| ज्ञापनी धान्यमिति नपुंसक प्रज्ञापनी आराधनी - मुक्तिमार्गाप्रतिपन्थिनी एषा भाषा नैषा भाषा सृषेति ?, किमुक्ते भवति ? - नैवं वदतो मिथ्याभाषित्वप्रसङ्गः, भगवानाह - आराधनी एषा भाषा, नैषा भाषा मृषेति, शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति - 'इचेवं भंते !' इत्यादि, इतिः - उपदर्शने एवंशब्दः प्रकारे उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा नैषा भाषा मृषेति ?, भगवानाह - प्रज्ञापनी एषा भाषा, | शाब्दव्यवहारानुसरणतो दोषाभावात्, अन्यथास्थिते हि वस्तुन्वन्यथा भाषणं दोषः, यदा तु यद्वस्तु अभावस्थितं तत् तथा भाषते, तदा को दोष इति ? ॥ तदेवं भाषाप्रतिपादन विषया ये केचन सन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिपृच्छपुराह
भासा भंते! किमादया किंपवहा किंसंठिया किं पज्जवसिया १, गो० ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपञ्जवसिया पण्णत्ता, - ' भासा कओ य पभवति, कतिहि व समएहि भासती भासं । भासा कतिप्पगारा कति वा भासा अणुमया उ ॥ १ ॥ सरीस्प्पभवा भासा दोहि य समएहिं भासती भासं । भासा चउप्पगारा दोष्णि य भासा अणुमा उ ॥ २ ॥ कतिविहा गं भंते ! भासा पण्णत्ता ?, गो० ! दुविहा भासा पं०, तं०-पज्जतिया य अपजत्तिया य, पत्तिया भंते ! भासा कतिविहा पं० १, मो० ! दुविहा पं० तं सच्चा मोसा य, सच्चा णं भंते ! भाला पत्तिया
Jain Education International
For Personal & Private Use Only
११ भाषा
पर्द
॥२५५॥
www.jainelibrary.org