________________
प्रज्ञापना
याः मलयवृत्ती.
॥२३॥
cedeseeeeeeeeeeseses
विशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसेसाहियाइं चरमन्तपएसा असंखेज
१०चरमागुणा' इति अचरमचरमसमुदायाचरमान्तप्रदेशा असङ्ख्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डं तदसङ्ख्येयप्रदेशा- चरमपदे | वगाढमपि द्रव्यार्थतया एकं, चरमेषु पुनः खण्डेषु प्रत्येकमसङ्ख्येयाः प्रदेशाः, ततो भवन्ति चरमाचरमद्रव्यसमुदाया- रत्नप्रभादसङ्ख्येयगुणाश्चरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असङ्ख्येयगुणाः, तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता | दिचरमाइति पूर्ववत् । अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशाः, लोकनिष्कुटेष्वेवान्तस्तेषां भावात्, दीनामल्पतेभ्योऽचरमान्तप्रदेशा अनन्तगुणाः, अलोकस्यानन्तत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषा- बहुत्वं सू.
१५५-१५६ धिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः, ततस्तेषामचरमान्तप्रदेशराशौ प्रक्षेपेऽपि ते अच-1 रमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह-'लोगालोगस्सणं भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्रं सुगमं, निवर्चनमाह-'गोयमे'त्यादि, गौतम ! लोकस्य अलोकस्य च यदेकैकं चरमखण्डं तत्स्तोकं, एकत्वात् , तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसङ्ख्येयगुणानि, तेषामसङ्ख्यातत्वात् , तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि, कथमिति चेत् , उच्यते, इह यद्यपि लोकस्य चरमखण्डानि तत्त्वतोऽसङ्ख्येयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा-एकैकं । चतसृषु दिक्षु एकैकं च विदिविति, अलोकचरमखण्डानि तन्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथा
॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org