________________
अचरमन्तपएसा असंखेनगुणा, अहोमस्स अचरमंतपरसा अणंतमुणा, लोमस्स य अलोगस्स य चरमन्तपएसा य अचरमन्तपएसा य दोवि बिसेसाहिया, सबदा विसेसाहिया, सबपएसा अणंतगुणा, सबपजवा अणंतगुणा । (सूत्रं १५६) 'इमीसे गं अंतेरवणयबाए पडवीए अचरमस्स य चरमाणय' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वस्वोकं द्रव्यातया अस्या सप्रथायाः पृथिव्या अचरमखण्डं, कस्मात् ? इति चेत्, अत आह-एकं, "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायादत्र हेती प्रथमा, ततोऽयमर्थः-यस्मात्तथाविधैकस्कन्धपरिमामपरिणतत्वादेकं ततः खोकं, तस्मादू बानि चरमाणि खण्डानि तान्यसंख्येयगुणानि, तेषामसङ्ख्यातत्वात्, अथाचरमं चरमाणि च समुदितानिचरमाणांमुल्यानि विशेषाधिकानि वा? इति शङ्कायामाह-अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि-यदचरम द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्त, ततश्वरमेभ्य एकेनाधिकत्वात् विशे
पाधिकसमुदायो भवति । प्रदेशार्थत्वचिन्तायां सर्पस्तोकाश्चरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽतिIS सूक्ष्माणि, ततस्तेषामसोयगुणानामपि ये प्रदेशाते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशा
असाहयगुणाः, अचरमखण्डस्सैकस्यापि चरमखण्डसमुदायापेक्षया क्षेत्रतोऽसवयेयगुणत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च इवेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः, कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा अचरमान्तप्रदेशापेक्षवा असङ्खयेयभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि तेऽचरमान्तप्रदेशेभ्यो।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org