________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥३१२ ॥
Jain Education International
जहा नेरइयस्स, एगमेगस्स णं भंते ! विजयवेजयंतजयंत अपराजियदेवस्स केवइया दबिंदिया अतीता ?, गो० ! अणंता, केवइया बद्धेलगा १, अट्ठ, केवइया पुरेक्खडा ?, अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा, सबद्ध सिद्धगदेवस्स अतीता अणंता बद्धेल्लगा अट्ठ पुरेक्खडा अट्ठ । नेरइयाणं भंते! केवइया दबिंदिया अतीता ?, गो० ! अनंता, केवइया बढेलगा है, गो० ! असंखेज्जा, केवइया पुरेक्खडा ?, गो० ! अनंता, एवं जाव गेवेज्जगदेवाणं, नवरं मणूसाणं बद्धेलगा सिय संखेज्जा सिय असंखेज्जा, विजयवेजयंत जयंत अपराजितदेवाणं पुच्छा, गो० ! अतीता अनंता बल्लगा असंखेज्जा पुरेक्खडा असंखेज्जा, सबट्ठसिद्धगदेवाणं पुच्छा, गो ! अतीता अनंता, बद्धेल्लगा संखेज्जा, पुरेक्खडा संखेज्जा । एगमेगस्स णं नेरइयस्स नेरइयत्ते केवइया दबिंदिया अतीता १, गो० ! अणंता, केवइया बद्धेल्लगा १, गो० ! अट्ठ, केवइया पुरेक्खडा १, गो० ! कस्स अस्थि कस्स नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेजा वा अनंता वा । एगमेगस्सणं नेरइयस्स असुरकुमारते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बल्लगा ?, गो० ! णत्थि, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा, एवं जाव थणियकुमारति । एगमेगस्स णं नेरइयस्स पुढविकाइयत्ते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बद्धेल्लगा?, गो० ! णत्थि, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एको वा दो वा तिण्णि वा संखेज्जा वा असंखेजा वा अणंता वा, एवं जाव वणस्सइकाइयत्ते । एगमेगस्स णं भंते! नेरइयस्स बेइंदियत्ते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बद्धेल्लगा १, गो० ! णत्थि, केवइया पुरेक्खडा १, गो० ! कस्सह
For Personal & Private Use Only
१५ इन्द्रियपदे उद्देशः २
॥३१२॥
www.jainelibrary.org