________________
णामिति ?, तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच निष्प्रतिपक्षविचक्षितार्थप्रतिपत्त्यर्थमौदारिकेण व्यपदिश्यते-औदारिकमिश्रमिति, तथा यदौदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यस्तियपञ्चेन्द्रियः पर्याप्तकबादरवायुकायिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय वैक्रियशरीरपर्याप्त्या यावन्न पर्याप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रतौदारिकस्योभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात् तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति, तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोति तदा यद्यप्याहारकेण मिश्रत्वमौदारिकस्योभयनिष्ठं तथाप्यौदारिकमारभकतया प्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, न त्वाहारकेणेति, औदारिकमिश्रं च तत् शरीरं चेत्यादि पूर्ववत् २, वैक्रियशरीरकायप्रयोगो वैक्रियशरीरपर्याप्त्या पर्याप्तस्य ३, वैक्रियमिश्रशरीरकायप्रयोगो देवनारकाणामपर्याप्तावस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितव्या, अत्राक्षेपप-1 रिहारौ प्राग्वत् , तथा यदा मनुष्यस्तिर्यक्रपञ्चेन्द्रियो वायुकायिको वा वैक्रियशरीरी भूत्वा कृतकार्यो वैक्रियं परिजिहीर्घरौदारिके प्रवेष्टुं यतते तदा किल वैक्रियशरीरबलेनौदारिकोपादानाय प्रवर्तते इति वैक्रियस्य प्राधान्यात्तेन
व्यपदेशो नौदारिकेणेति वैक्रियमिश्रमिति ४, तथा आहारकशरीरकायप्रयोगः आहारकशरीरपोप्या पर्याप्तख ॥४॥५, आहारकमिश्रशरीरकायप्रयोगः आहारकादौदारिक प्रविशतः, एतदुक्तं भवति यदा आहारकशरीरी भूत्वा
300000999900
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org