________________
१६ प्रयोगपदं
प्रज्ञापनायाः मलय. वृत्ती. ॥३१९॥
99999999999
कतंकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्वमुभयनिष्ठं तथाप्यौदारिके प्रवेश आहारकबलेनेत्याहारकस्य
लनत्याहारकस्य प्रधानत्वात् तेन व्यपदेशो नौदारिकेणाहारकमिश्रमिति ६ । एतच सिद्धान्ताभिप्रायेणोक्तं, कार्मग्रन्थिकाः पुनक्रि- यस्य प्रारम्भकाले परित्यागकाले च वैक्रियमिश्रमाहारकशरीरस्य प्रारम्भकाले परित्यागकाले च आहारकमिश्र, न त्वेकस्यामप्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः, तैजसकार्मणशरीरप्रयोगो विग्रहगती समुद्घातावस्थायां वा सयोगिकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषु, इह तैजसं कार्मणेन सहाव्यभिचारीति युगपत्तैजसकार्मणग्रहणं, अमूनेव पञ्चदश प्रयोगान् जीवादिषु स्थानेषु चिन्तयन्नाह
जीवाणं भंते ! कतिविधे पओगे पण्णत्ते, गो! पण्णरसविधे पण्णत्ते, सच्चमणप्पओगे जाव कम्मासरीरकायप्पओगे, नेरइयाणं भंते ! कतिविधे पओगे पण्णते ?, गो० ! एकारसविधे पओगे पं०, तं०-सच्चमणप्पओगे जाव असच्चामोसवयप्पओगे वेउब्वियसरीरकायप्पओगे वेउब्वियमीससरीरकायप्पओगे (तेया) कम्मासरीरकायप्पओगे, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा, गो०! तिविहे पओगे पं०, तं०-ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे कम्मासरीरकायप्पओगे य, एवं जाव वणस्सइकाइयाणं, णवरं वाउकाइयाणं पंचविहे पओगे पं०, तं०ओरालियकायप्पओगे ओरालियमीससरीरकायप्पओगे य वेउबिए दुविधे कम्मासरीरकायप्पओगे य, बेइंदियाणं पुच्छा, गो!चबिहे पओगे पं०, तं०-असच्चामोसवइप्पओगे ओरालियसरीरकायप्प० ओरालियमीससरीरकायप्प० कम्मा
20200202929020aedos
॥३१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org