________________
देवा । संखावत्ता णं जोणी इत्थीरवणस्स, संखावताए जोणीए बहवे जीवा य पोग्गला य बक्कमति विउक्कमति चयंति उवचयंति, नो चेव णं णिफजति । वंसीपचा णं जोणी पिहुजणस्स, वसीपचाए गं जोगीए पिहजणे गम्भे क्कमंति । (मूत्रं १५३) पनवणाए नवमं जोगीपदं समत्तं ९॥ 'कइविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शङ्खावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीपत्रा, शेषं सुगम, नवरं शङ्खावायां योनौ बहवो जीवा जीवसंबद्धवा पुद्रलाथावक्रमन्ते-आगच्छन्ति व्युत्क्रामन्ति-गर्भतयोत्पद्यन्ते, तथा चीयन्ते-सामान्यतश्चयमागच्छन्ति, उपचीयन्तेविशेषत उपचयमायान्ति, परं न निष्पधन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां योन्याख्यं नवमं पदं समाप्तम् ।
योनिपदे कूर्मोनताद्या योगाः सू. १५३
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं नवमं योनिपदं समाप्तम्॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org