SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- उष्णेभ्यः शीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः, तेषां देवशयनीये देवदूष्यान्तरिते योनिपदे याः मल- उत्पादात् “देवसयणिजंसि देवदूसंतरिए अंगुलासंखेजइभागमेत्ताए सरीरोगाहणाए उववजइ" इति वचनात् ,18| संवृताद्या य० वृत्ती. एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यन्तानां योनयः सू. १५२ ॥२२७॥ संमूछिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणां च विवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमा नत्वात् , गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूप-11 त्वात् , गर्भो ह्यन्तः खरूपतो नोपलभ्यते बहिस्तूदरवृद्ध्यादिनोपलक्ष्यते इति । अल्पबहुत्वचिन्तायां सर्वस्तोकाः| संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृतयोनिकत्वात् , तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणां च विवृतयोनि कत्वात् , तेभ्योऽयोनिका अनन्तगुणाः सिद्धानामनन्तत्वात् , तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां संवृ-| । तयोनिकत्वात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह कइविहा णं भंते ! जोणी पं०१, गोयमा ! तिविहा जोणी पं०, तं०-कुम्मुष्णया संखावत्ता वंसीपत्ता, कुम्मुण्णया में जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाए णं जोणीए उत्तमषुरिसा गब्भे वक्कमति तं०-अरहंता चक्कवट्टी वलदेवा वासु- . ॥२२७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy