________________
तयोनिकत्वात् , तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः सचित्तयोनिका अनन्तगुणाः, निगोदजीवानां सचित्तयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् । भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आहकइविहा णं भंते ! जोणी पं० १, गोयमा! तिविहा जोणी प०, तं०-संवुडा जोणी वियडा जोणी संवुडवियडा जोणी । नेरइयाणं भंते ! किं संवुडाजोणी वियडा जोणी संवुडवियडा जोणी?, गोयमा संवुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं पुच्छा , गोयमा! नो संवुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चउरिदियाणं । समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य एवं चेव । गम्भवकंतियपंचिंदियतिरिक्खजोणिय गब्भवतियमणुस्साण य नो संवुडा जोणी नो वियडा जोणी संवुडवियडा जोणी । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं । एतेसिणं भंते ! जीवाणं संवुडजोणियाणं वियडजोणियाणं संवुडवियडजोणियाणं अजोणियाण य कयरे २ हिंतो अ० ब० तु० वि०, गोयमा ! सव्वत्थोवा जीवा संवुडवियडजोणिया वियडजोणिया असंखिज्जगुणा अजोणिया अणंतगुणा संवुडजोणिया अणंतगुणा ॥ (मूत्रं १५२)
'कइविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, तत्र नारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात् , तत्र च जाताः सन्तो नैरयिकाः प्रवर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषु
5020200000000000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org