SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ जघन्यत एकं द्वौ (त्रीन् ) वा भवानुत्कर्षतः सङ्ख्येयान् न पुनरसङ्ख्येयान् अनन्तान् वा, ततो नैरयिकस्य विजयादित्वेऽतीतानि द्रव्येन्द्रियाणि न सन्तीत्युक्तं, पुरस्कृतानि अष्टौ षोडश वा, विजयादिषु द्विरुत्पन्नस्यानन्तरभवे नियमतो मोक्षगमनात्, एवं यथा नैरथिकस्य नैरयिकत्वादिषु चतुर्विंशतौ स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपि प्रत्येकं कर्त्तव्या, पूर्वोक्तभावनाऽनुसारेण च खयमुपयुज्य परिभावनीया, भावेन्द्रियसूत्राण्यपि सुगमान्येव, केवलं द्रव्येन्द्रि यगतभावनानुसारेण तत्र भावना भावयितव्या ॥ १५ ॥ Jain Education International इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां पञ्चदशमिन्द्रियाख्यं पदं समाप्तम् ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy