________________
जघन्यत एकं द्वौ (त्रीन् ) वा भवानुत्कर्षतः सङ्ख्येयान् न पुनरसङ्ख्येयान् अनन्तान् वा, ततो नैरयिकस्य विजयादित्वेऽतीतानि द्रव्येन्द्रियाणि न सन्तीत्युक्तं, पुरस्कृतानि अष्टौ षोडश वा, विजयादिषु द्विरुत्पन्नस्यानन्तरभवे नियमतो मोक्षगमनात्, एवं यथा नैरथिकस्य नैरयिकत्वादिषु चतुर्विंशतौ स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपि प्रत्येकं कर्त्तव्या, पूर्वोक्तभावनाऽनुसारेण च खयमुपयुज्य परिभावनीया, भावेन्द्रियसूत्राण्यपि सुगमान्येव, केवलं द्रव्येन्द्रि यगतभावनानुसारेण तत्र भावना भावयितव्या ॥ १५ ॥
Jain Education International
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां पञ्चदशमिन्द्रियाख्यं पदं समाप्तम् ॥
For Personal & Private Use Only
www.jainelibrary.org