________________
से किं तं तेइंदियसंसारसमावनजीवपन्नवणा ?, तेइंदियसंसारसमावन्नजीवपन्नवणा अणेगविहा पन्नत्ता, तं-ओवइया रोहिणिया कुंथू पिपीलिया उसगा उद्देहिया उक्कलिया उप्पाया उप्पडा तणहारा कट्टहारा मालुया पत्ताहारा तणबेंटिया पत्तबेंटिया पुप्फबेंटिया फलबेंटिया बीयबेटिया तेबुरणमिंजिया तओसिमिजिया कप्पासहिमिंजिया हिल्लिया झिल्लिया झिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवत्थिया सुयबेटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्थिसोंडा, जे यावन्ने तहप्पगारा, सवे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा य अपजत्तगा य, एएसिणं एवमाइयाणं तेइंदियाणं पजत्तापजत्ताणं अह जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं तेइंदियसंसारसमावन्नजीवपन्नवणा। (मू० २८) , 'अथ का सा त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना , भगवानाह-त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्ही-कर्णसियालिया 'जे यावन्ने तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः, सव्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत्, 'एतेसिण'मित्यादि, एतेषां-त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्रभृतीनां पर्याप्तापर्याप्तानां सर्वसङ्ख्यया अष्टौ जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, उपसंहारमाह-'सेत्त'मित्यादि ॥ तदेवमुक्ता त्रीन्द्रिय
dain Education International
For Personal & Private Use Only
www.janelibrary.org