________________
प्रज्ञापना
याः मलय० वृत्ती.
२ स्थानपदे असुरादिस्थानं सू. ४६
॥१३॥
णं सुवन्नकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, जाव तिसुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे सुवनकुमारा देवा परिवसंति महिड्डिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महड्डिया जाव विहरति । कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाव मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, एत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति, वेणुदेवे य इत्थ सुवनिंदे सुवनकुमारराया परिवसइ, सेसं जहा नागकुमाराणं । कहि णं भंते ! उत्तरिल्लाणं सुवनकुमाराणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता', कहि णं भंते ! उत्तरिल्ला सुवन्नकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवनकुमाराणं चउतीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा जाव एत्थ णं बहवे उत्तरिल्ला सुवनकुमारा देवा परिवसंति महिड्डिया जाव विहरंति, वेणुदाली इत्थ सुवन्नकुमारिंदे सुवनकुमारराया परिवसइ महिड्डीए सेसं जहा नागकुमाराणं ॥ एवं जहा सुवनकुमाराणं वत्तवया भणिया तहा सेसाणवि चउदसण्हं इंदाणं भाणियबा, नवरं भवणणाणलं इंदणाणतं वनणाणत्वं परिहाणणाणत्तं च इमाहिं गाहाहिं अणुगंतवं-चउसहि असुराणं चुलसीतं चेव होंति नागाणं । बावत्तरि सुवन्ने वाउकुमाराण छन्नउई ॥१३०॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं। छण्डंपि जुअलयाणं बावत्तरिमो सयसहस्सा ॥१३१॥
॥९३॥
णवि चउदसण्हं वा परिवसइ महिहीए समकमारा देवा परिव
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org