________________
चउतीसा चउयाला अडत्तीसं च सयसहस्साई। पन्ना चत्तालीसा दाहिणओ हुँति भवणाई॥१३२।। तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ हुंति भवणाई ॥१३३॥ चउसट्ठी सट्ठी खलु छच्च सहस्साई असुरवजाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ ॥१३४॥ चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुने जलकंते या अमिय विलम्बे य घोसे य॥१३५॥ बलि भूयाणंदे वेणुदालि हरिस्सहे अग्गिमाणव विसिट्टे । जलपह तहऽमियवाहणे पभंजणे य महाघोसे ॥१३६॥ उत्तरिल्ला णं जाव विहरंति । काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहसगोरा हुंति सुवन्ना दिसा थणिया ॥१३७॥ उत्तत्तकणगवन्ना विज्जू अग्गी य होति दीवा य । सामा पियंगुवन्ना वाउकुमारा मुणेयवा ॥१३८॥ असुरेसु हुँति रत्ता सिलिंधपुष्फप्पभा य नागुदही । आसासगवसणधरा होति सुवन्ना दिसा थणिया॥१३९॥ नीलाणुरागवसणा विज्जू अग्गीय हुंति दीवा य । संझाणुरागवसणा वाउकुमारा मुणेयवा॥१४०॥(सू.४६) 'तीसुवि लोगस्स असंखेजइभागे' इति स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु लोकस्यासंख्येयतमे भागे वक्तव्यानि । 'चउसटिं असुराणं' इत्यादिगाथाद्वयं सामान्यतोऽसरकुमारादीनां भवनसंख्याप्रतिपादकं सुगमं । 'चउ-| तीसा चउयाला' इत्यादिका गाथा दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याऽभिधायिका, तस्या व्याख्या-द|क्षिणतोऽसुरकुमाराणां भवनानि चतुर्विंशच्छतसहस्राणि, नागकुमाराणां चतुश्चत्वारिंशत् , सुवर्णकुमाराणामष्टात्रि-1 शत्, वायुकुमाराणां पञ्चाशत् , द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां पण्णां प्रत्येकं चत्वारिंच्छतसहस्राणि भव
dain Education
For Personal & Private Use Only
Enelbrary.org