________________
पर्दै
प्रज्ञापना- पत्या व्यवस्थितानि सरस्पतयः येषु सरस्सु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया सञ्चरति सा सरःसरस्पतिः ११भाषायाःमल- अप्रतीता भेदा लोकतः प्रत्येतव्याः, अल्पबहुत्वं सूत्रप्रामाण्यात् तथेति प्रतिपत्तव्यं, युक्तरविषयत्वात् , शेष सूत्रं । य०वृत्ती. 18 सर्वमपि पाठसिद्धं, 'जाव कतिविहे णं भंते ! वयणे पण्णत्ते' इति, एकवचनं पुरुष इति द्विवचनं पुरुषाविति बहु
वचनं पुरुषा इति, स्त्रीवचनमियं स्त्री, पुरुषवचनमयं पुमान् , नपुंसकवचनमिदं कुण्डं, अध्यात्मवचनं यदन्यचेतसि ॥२६७॥
|निधाय विप्रतारकबुद्धाऽन्यद् बिभणिपुरपि सहसा यच्चेतसि तदेव ब्रूते, उपनीतवचनं-प्रशंसावचनं यथा रूपवतीयं स्त्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनं यत्प्रशस्य निन्दति, यथा रूपवतीयं स्त्री परं दुःशीला, अपनीतोपनीतवचनं-यनिन्दित्वा प्रशंसति यथेयं कुरूपा परं सुशीलेति, अतीतवचनमकरोदित्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीत्यादि अनागतकालवचनं-करिष्यतीत्यादि, प्रत्यक्षवचनंअयमित्यादि परोक्षवचनं-स इत्यादि ॥ एतानि च षोडशापि वचनानि यथावस्थितवस्तुविषयाणि न काल्पनिकानि, ततो यदेतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या, तथा चाह-'इच्चेइयं भंते ! एगवयणं दुव-1 यण'मित्यादि, भावितार्थमक्षरार्थः प्रतीत एव ॥ सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थ भूयः पठति, ॥२६७॥
कति णं भंते ! भासजाया पण्णता ?, गो० ! चत्तारि भासजाया पं०, तं०-सच्चमेगं भासज्जायं वितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं भासज्जातं, इच्चेइयाई भंते ! चत्तारि भासजायाई भासमाणे
Jain Education Theratonal
For Personal & Private Use Only
www.jainelibrary.org