SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ सत्ताए असच्चामोसमासत्ताए निसरह १, गो० ! नो सच्चभासत्ताए निसरति मोसभासत्ताए निसरति णो सञ्चामोस० णो असच्चामोसमासत्ताए निसरति । एवं सच्चामोसमासत्ताएवि, असच्चामोसभासत्ताएवि एवं चेव, नवरं असच्चामोसमासत्ताए विगलिंदिया तहेव पुच्छिज्जंति, जाए चेव गिण्हति ताए चेव निसरति, एवं एते एगत्तपुहुत्तिया अह दंडगा भाणियबा (सूत्रं १७२) कतिविहे णं भंते ! वयणे पं० १, गो० ! सोलसविहे वयणे पं०, तं०-एगवयणे दुवयणे बहुवयणे इत्थिवयणे पुमवयणे णपुंसगवयणे अज्झत्थवयणे उवणीयवयणे अवणीयवयणे उवणीयावणीयवयणे अवणीयोवणीयवयणे तीतवयणे पडप्पन्नवयणे अणागयवयणे पच्चक्खवयणे परोक्खवयणे । इच्चेइतं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा ण एसा मासा मोसा ?, हंता ! गो० ! इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा (सूत्रं १७३ ) RI 'तेसि णं भंते ! दवाणमित्यादि, तत्र खण्डभेदो लोहखण्डादिवत् प्रतरभेदोऽभ्रपटलभूर्यपत्रादिवत् चूर्णिकाभेदः क्षिप्तपिष्टवत् अनुतटिकाभेद इक्षुत्वगादिवत् उत्कटिकाभेदः स्त्रत्यावर्षवत् । एतानेव भेदान् व्याख्यातुकामः प्रश्ननिवचनसूत्राण्याह-से किं तं खंडभेदे ?' इत्यादि पाठसिद्धं, नवरमनुतटिकाभेदे अवटाः-कूपाः तडागानि-प्रतीतानि, इदा अपि प्रतीताः, नद्यो-गिरिनद्यादयः, वाप्यः-चतुरस्राकारास्ता एव वृत्ताकारा पुष्करिण्यः दीर्घिकाःऋज्व्यो नद्यः वक्रा नद्यो गुजालिकाः बहूनि केवलकेवलानि पुष्पप्रकरवत् विप्रकीर्णानि सरांसि तान्येव एकैक 520292929999990902020120 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy