SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मलय० वृत्तौ. ॥ ११ ॥ त्रिप्रदेशावगाढं च तचैवं - पूर्व तिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः, स्थापना - | प्रतरत्र्यखं षट्रपरमाणुनिष्पन्नं षट्प्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रयः परमाणवः स्थाआद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः, स्थापना - प्रदेशं घनत्र्यत्रं पञ्चत्रिंशत् परमाणुनिष्पन्नं पञ्चत्रिंशत्प्रदेशावगाढं च, पञ्च परमाणवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो प्रतरो जातः, स्थापना-0000 अस्यैव च प्रतरस्योपरि सर्वन दश १०, तथैव तदुपर्युप- ०० रिपद्य एकश्चेति क्रमेणाणवः स्थाप्यन्ते, स्थापना OlOR Jain Educationaonal For Personal & Private Use Only ० ० ० ० ० ० युग्मप्रदेश प्यन्ते, तत , ओजःतच्चैवं - तिर्यग् निरन्तराः द्वावेकश्चेति पञ्चदशात्मकः पङ्क्तिष्वन्त्यान्त्यपरित्यागे ० ० O ० १ प्रज्ञाप| नापदे रुप्यजीवप्र ज्ञा. (सू. ४) ॥ ११ ॥ anelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy