SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ एते मीलिताः पञ्चत्रिंशद्भवन्ति , युग्मप्रदेशं घनत्र्यत्रं चतुष्प-18 रमाण्वात्मकं चतुष्प्रदेशावगाढं च प्रतरत्र्यस्रस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्च || त्वारो भवन्ति ३२॥ ओजःप्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते, स्थापना- युग्मप्रदेश प्रतरचतुरस्रं चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च, तत्र तिर्यग द्विप्रदेशे द्वे पती स्थाप्येते, ओजःप्रदेशं घनचतुरस्र सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशा/°°°वगाढंच, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते,००० ततः सप्तविंशतिप्रदेशात्मकमोजःप्रदेशं घनचतुरस्रं भवति , अस्यैव युग्मप्रदेशं घनचतुरस्रमष्टपरमाण्वात्मक मष्टप्रदेशावगाढं च, तचैवं-चतुष्प्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३ ॥ ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते100101 युग्मप्रदेशं श्रेण्याय , युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च, तथैवाणुद्वयं स्थाप्यते |००, ओजः| प्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पञ्चप्रदेशात्मिकास्तिस्रः 999999999999999 || तिप्रदेश Jain Education international For Personal & Private Use Only ww.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy