________________
॥१२॥
प्रज्ञापना-पतयस्तिर्यक् स्थाप्यन्ते-नगणना , युग्मप्रदेशं प्रतरायतं षट्परमाण्वात्मकं षट्प्रदेशावगाढंच, तत्र त्रिप्र-II,
१ प्रज्ञापयाः मल- देशं पतिद्वयं स्थाप्यते, 00000 स्थापना- 1 , ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्- नापदे रूय. वृत्ती. परमाण्वात्मकं तावत्-००००० प्रदेशाव
गाढं च, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्च- प्यजीवप्रदशप्रदेशात्मकस्याध उपरि तथैव पञ्चदश परमाणवः
स्थाप्यन्ते , युग्मप्रदेशं घनायतं द्वादश- ज्ञा.(सू.४) |परमाण्वात्मकं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्था-1 प्यन्ते - ४॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तश्चैवं-प्राच्यादिषु चतसृषु दिक्ष प्रत्येक चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ३५॥ इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात्, एतत्सङ्ग्राहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-"परिमण्डले य बट्टे तसे चउरंस आयए चेव । घणपयर पढमवजं ओजपएसे य जुम्मे य ॥१॥पञ्चगवारसगं खलु सत्तगबत्तीसगं च
वट्टम्मि । तिय छक्कपणगतीसा चत्वारि य होन्ति तंसम्मि ॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे ।। |॥१२॥ II १ परिमण्डलं च वृत्तं त्र्यत्रं चतुरस्रमायतं चैव । धनपतरौ प्रथमवर्जेषु ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्चकं द्वादशकं खलु
सप्तकं द्वात्रिंशच वृत्ते । त्रिकं पर्ट पञ्चत्रिंशत् चत्वारश्च भवन्ति व्यस्र ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टी चतुरने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org