SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Jain प्र तिगदुगपन्नरसेव य छच्चैव य आयए होन्ति ॥ ३ ॥ पणयाला वारसगं तह चैव य आययम्मि सण्ठाणे । वीसा चत्तालीसा परिमण्डलए य सण्ठाणे ॥ ४ ॥" इत्यादि ॥ सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाह - जेवणओ कालवण परिणता ते गन्धओ सुब्भिगन्धपरिणतावि दुब्भिगन्धपरिणतावि रसओ तित्तरसपरिणयावि कडुयरस - परिणयाचि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णओ नीलवण्णपरिणता ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतांचि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गुरुयफासपरिणताचि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणताचि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयाचि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णओ लोहियवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भि त्रिकं द्विकं पञ्चदशैव च षट् चैवायते भवन्ति ॥ ३॥ पञ्चचत्वारिंशत् द्वादशकं तथा चैव चायते भवन्ति । विंशतिश्चत्वारिंशत् परिमण्डले च संस्थाने ॥ ४ ॥ For Personal & Private Use Only anelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy